उद्गूर्ण

Санскрт[уреди]

Етимологија[уреди]

Compare Ancient Greek βάλλω (bállō).

Adjective[уреди]

उद्गूर्ण (ud-gūrṇa)

  1. raised, lifted, held up
  2. erected, excited

Деклинација[уреди]

Masculine a-stem declension of उद्गूर्ण
Nom. sg. उद्गूर्णः (udgūrṇaḥ)
Gen. sg. उद्गूर्णस्य (udgūrṇasya)
Singular Dual Plural
Nominative उद्गूर्णः (udgūrṇaḥ) उद्गूर्णौ (udgūrṇau) उद्गूर्णाः (udgūrṇāḥ)
Vocative उद्गूर्ण (udgūrṇa) उद्गूर्णौ (udgūrṇau) उद्गूर्णाः (udgūrṇāḥ)
Accusative उद्गूर्णम् (udgūrṇam) उद्गूर्णौ (udgūrṇau) उद्गूर्णान् (udgūrṇān)
Instrumental उद्गूर्णेन (udgūrṇena) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णैः (udgūrṇaiḥ)
Dative उद्गूर्णाय (udgūrṇāya) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablative उद्गूर्णात् (udgūrṇāt) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitive उद्गूर्णस्य (udgūrṇasya) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णानाम् (udgūrṇānām)
Locative उद्गूर्णे (udgūrṇe) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णेषु (udgūrṇeṣu)
Feminine ā-stem declension of उद्गूर्ण
Nom. sg. उद्गूर्णा (udgūrṇā)
Gen. sg. उद्गूर्णायाः (udgūrṇāyāḥ)
Singular Dual Plural
Nominative उद्गूर्णा (udgūrṇā) उद्गूर्णे (udgūrṇe) उद्गूर्णाः (udgūrṇāḥ)
Vocative उद्गूर्णे (udgūrṇe) उद्गूर्णे (udgūrṇe) उद्गूर्णाः (udgūrṇāḥ)
Accusative उद्गूर्णाम् (udgūrṇām) उद्गूर्णे (udgūrṇe) उद्गूर्णाः (udgūrṇāḥ)
Instrumental उद्गूर्णया (udgūrṇayā) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णाभिः (udgūrṇābhiḥ)
Dative उद्गूर्णायै (udgūrṇāyai) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णाभ्यः (udgūrṇābhyaḥ)
Ablative उद्गूर्णायाः (udgūrṇāyāḥ) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णाभ्यः (udgūrṇābhyaḥ)
Genitive उद्गूर्णायाः (udgūrṇāyāḥ) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णानाम् (udgūrṇānām)
Locative उद्गूर्णायाम् (udgūrṇāyām) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णासु (udgūrṇāsu)
Neuter a-stem declension of उद्गूर्ण
Nom. sg. उद्गूर्णम् (udgūrṇam)
Gen. sg. उद्गूर्णस्य (udgūrṇasya)
Singular Dual Plural
Nominative उद्गूर्णम् (udgūrṇam) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Vocative उद्गूर्ण (udgūrṇa) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Accusative उद्गूर्णम् (udgūrṇam) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Instrumental उद्गूर्णेन (udgūrṇena) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णैः (udgūrṇaiḥ)
Dative उद्गूर्णाय (udgūrṇāya) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablative उद्गूर्णात् (udgūrṇāt) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitive उद्गूर्णस्य (udgūrṇasya) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णानाम् (udgūrṇānām)
Locative उद्गूर्णे (udgūrṇe) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णेषु (udgūrṇeṣu)

Именица[уреди]

उद्गूर्ण (ud-gūrṇan

  1. the act of raising (a weapon), threatening

Деклинација[уреди]

Neuter a-stem declension of उद्गूर्ण
Nom. sg. उद्गूर्णम् (udgūrṇam)
Gen. sg. उद्गूर्णस्य (udgūrṇasya)
Singular Dual Plural
Nominative उद्गूर्णम् (udgūrṇam) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Vocative उद्गूर्ण (udgūrṇa) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Accusative उद्गूर्णम् (udgūrṇam) उद्गूर्णे (udgūrṇe) उद्गूर्णानि (udgūrṇāni)
Instrumental उद्गूर्णेन (udgūrṇena) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णैः (udgūrṇaiḥ)
Dative उद्गूर्णाय (udgūrṇāya) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablative उद्गूर्णात् (udgūrṇāt) उद्गूर्णाभ्याम् (udgūrṇābhyām) उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitive उद्गूर्णस्य (udgūrṇasya) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णानाम् (udgūrṇānām)
Locative उद्गूर्णे (udgūrṇe) उद्गूर्णयोः (udgūrṇayoḥ) उद्गूर्णेषु (udgūrṇeṣu)